Declension table of ?anādṛtā

Deva

FeminineSingularDualPlural
Nominativeanādṛtā anādṛte anādṛtāḥ
Vocativeanādṛte anādṛte anādṛtāḥ
Accusativeanādṛtām anādṛte anādṛtāḥ
Instrumentalanādṛtayā anādṛtābhyām anādṛtābhiḥ
Dativeanādṛtāyai anādṛtābhyām anādṛtābhyaḥ
Ablativeanādṛtāyāḥ anādṛtābhyām anādṛtābhyaḥ
Genitiveanādṛtāyāḥ anādṛtayoḥ anādṛtānām
Locativeanādṛtāyām anādṛtayoḥ anādṛtāsu

Adverb -anādṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria