Declension table of ?anādṛta

Deva

MasculineSingularDualPlural
Nominativeanādṛtaḥ anādṛtau anādṛtāḥ
Vocativeanādṛta anādṛtau anādṛtāḥ
Accusativeanādṛtam anādṛtau anādṛtān
Instrumentalanādṛtena anādṛtābhyām anādṛtaiḥ anādṛtebhiḥ
Dativeanādṛtāya anādṛtābhyām anādṛtebhyaḥ
Ablativeanādṛtāt anādṛtābhyām anādṛtebhyaḥ
Genitiveanādṛtasya anādṛtayoḥ anādṛtānām
Locativeanādṛte anādṛtayoḥ anādṛteṣu

Compound anādṛta -

Adverb -anādṛtam -anādṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria