Declension table of ?anāchṛṇṇa

Deva

NeuterSingularDualPlural
Nominativeanāchṛṇṇam anāchṛṇṇe anāchṛṇṇāni
Vocativeanāchṛṇṇa anāchṛṇṇe anāchṛṇṇāni
Accusativeanāchṛṇṇam anāchṛṇṇe anāchṛṇṇāni
Instrumentalanāchṛṇṇena anāchṛṇṇābhyām anāchṛṇṇaiḥ
Dativeanāchṛṇṇāya anāchṛṇṇābhyām anāchṛṇṇebhyaḥ
Ablativeanāchṛṇṇāt anāchṛṇṇābhyām anāchṛṇṇebhyaḥ
Genitiveanāchṛṇṇasya anāchṛṇṇayoḥ anāchṛṇṇānām
Locativeanāchṛṇṇe anāchṛṇṇayoḥ anāchṛṇṇeṣu

Compound anāchṛṇṇa -

Adverb -anāchṛṇṇam -anāchṛṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria