Declension table of ?anācāriṇī

Deva

FeminineSingularDualPlural
Nominativeanācāriṇī anācāriṇyau anācāriṇyaḥ
Vocativeanācāriṇi anācāriṇyau anācāriṇyaḥ
Accusativeanācāriṇīm anācāriṇyau anācāriṇīḥ
Instrumentalanācāriṇyā anācāriṇībhyām anācāriṇībhiḥ
Dativeanācāriṇyai anācāriṇībhyām anācāriṇībhyaḥ
Ablativeanācāriṇyāḥ anācāriṇībhyām anācāriṇībhyaḥ
Genitiveanācāriṇyāḥ anācāriṇyoḥ anācāriṇīnām
Locativeanācāriṇyām anācāriṇyoḥ anācāriṇīṣu

Compound anācāriṇi - anācāriṇī -

Adverb -anācāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria