Declension table of ?anābhyudayikā

Deva

FeminineSingularDualPlural
Nominativeanābhyudayikā anābhyudayike anābhyudayikāḥ
Vocativeanābhyudayike anābhyudayike anābhyudayikāḥ
Accusativeanābhyudayikām anābhyudayike anābhyudayikāḥ
Instrumentalanābhyudayikayā anābhyudayikābhyām anābhyudayikābhiḥ
Dativeanābhyudayikāyai anābhyudayikābhyām anābhyudayikābhyaḥ
Ablativeanābhyudayikāyāḥ anābhyudayikābhyām anābhyudayikābhyaḥ
Genitiveanābhyudayikāyāḥ anābhyudayikayoḥ anābhyudayikānām
Locativeanābhyudayikāyām anābhyudayikayoḥ anābhyudayikāsu

Adverb -anābhyudayikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria