Declension table of ?anābhū

Deva

NeuterSingularDualPlural
Nominativeanābhu anābhunī anābhūni
Vocativeanābhu anābhunī anābhūni
Accusativeanābhu anābhunī anābhūni
Instrumentalanābhunā anābhubhyām anābhubhiḥ
Dativeanābhune anābhubhyām anābhubhyaḥ
Ablativeanābhunaḥ anābhubhyām anābhubhyaḥ
Genitiveanābhunaḥ anābhunoḥ anābhūnām
Locativeanābhuni anābhunoḥ anābhuṣu

Compound anābhu -

Adverb -anābhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria