Declension table of ?anābhoga

Deva

MasculineSingularDualPlural
Nominativeanābhogaḥ anābhogau anābhogāḥ
Vocativeanābhoga anābhogau anābhogāḥ
Accusativeanābhogam anābhogau anābhogān
Instrumentalanābhogena anābhogābhyām anābhogaiḥ anābhogebhiḥ
Dativeanābhogāya anābhogābhyām anābhogebhyaḥ
Ablativeanābhogāt anābhogābhyām anābhogebhyaḥ
Genitiveanābhogasya anābhogayoḥ anābhogānām
Locativeanābhoge anābhogayoḥ anābhogeṣu

Compound anābhoga -

Adverb -anābhogam -anābhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria