Declension table of ?anābādhā

Deva

FeminineSingularDualPlural
Nominativeanābādhā anābādhe anābādhāḥ
Vocativeanābādhe anābādhe anābādhāḥ
Accusativeanābādhām anābādhe anābādhāḥ
Instrumentalanābādhayā anābādhābhyām anābādhābhiḥ
Dativeanābādhāyai anābādhābhyām anābādhābhyaḥ
Ablativeanābādhāyāḥ anābādhābhyām anābādhābhyaḥ
Genitiveanābādhāyāḥ anābādhayoḥ anābādhānām
Locativeanābādhāyām anābādhayoḥ anābādhāsu

Adverb -anābādham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria