Declension table of ?anābādha

Deva

MasculineSingularDualPlural
Nominativeanābādhaḥ anābādhau anābādhāḥ
Vocativeanābādha anābādhau anābādhāḥ
Accusativeanābādham anābādhau anābādhān
Instrumentalanābādhena anābādhābhyām anābādhaiḥ anābādhebhiḥ
Dativeanābādhāya anābādhābhyām anābādhebhyaḥ
Ablativeanābādhāt anābādhābhyām anābādhebhyaḥ
Genitiveanābādhasya anābādhayoḥ anābādhānām
Locativeanābādhe anābādhayoḥ anābādheṣu

Compound anābādha -

Adverb -anābādham -anābādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria