Declension table of ?anāṭa

Deva

MasculineSingularDualPlural
Nominativeanāṭaḥ anāṭau anāṭāḥ
Vocativeanāṭa anāṭau anāṭāḥ
Accusativeanāṭam anāṭau anāṭān
Instrumentalanāṭena anāṭābhyām anāṭaiḥ anāṭebhiḥ
Dativeanāṭāya anāṭābhyām anāṭebhyaḥ
Ablativeanāṭāt anāṭābhyām anāṭebhyaḥ
Genitiveanāṭasya anāṭayoḥ anāṭānām
Locativeanāṭe anāṭayoḥ anāṭeṣu

Compound anāṭa -

Adverb -anāṭam -anāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria