Declension table of ?anāṣṭra

Deva

NeuterSingularDualPlural
Nominativeanāṣṭram anāṣṭre anāṣṭrāṇi
Vocativeanāṣṭra anāṣṭre anāṣṭrāṇi
Accusativeanāṣṭram anāṣṭre anāṣṭrāṇi
Instrumentalanāṣṭreṇa anāṣṭrābhyām anāṣṭraiḥ
Dativeanāṣṭrāya anāṣṭrābhyām anāṣṭrebhyaḥ
Ablativeanāṣṭrāt anāṣṭrābhyām anāṣṭrebhyaḥ
Genitiveanāṣṭrasya anāṣṭrayoḥ anāṣṭrāṇām
Locativeanāṣṭre anāṣṭrayoḥ anāṣṭreṣu

Compound anāṣṭra -

Adverb -anāṣṭram -anāṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria