Declension table of ?anāḍhyambhaviṣṇu

Deva

NeuterSingularDualPlural
Nominativeanāḍhyambhaviṣṇu anāḍhyambhaviṣṇunī anāḍhyambhaviṣṇūni
Vocativeanāḍhyambhaviṣṇu anāḍhyambhaviṣṇunī anāḍhyambhaviṣṇūni
Accusativeanāḍhyambhaviṣṇu anāḍhyambhaviṣṇunī anāḍhyambhaviṣṇūni
Instrumentalanāḍhyambhaviṣṇunā anāḍhyambhaviṣṇubhyām anāḍhyambhaviṣṇubhiḥ
Dativeanāḍhyambhaviṣṇune anāḍhyambhaviṣṇubhyām anāḍhyambhaviṣṇubhyaḥ
Ablativeanāḍhyambhaviṣṇunaḥ anāḍhyambhaviṣṇubhyām anāḍhyambhaviṣṇubhyaḥ
Genitiveanāḍhyambhaviṣṇunaḥ anāḍhyambhaviṣṇunoḥ anāḍhyambhaviṣṇūnām
Locativeanāḍhyambhaviṣṇuni anāḍhyambhaviṣṇunoḥ anāḍhyambhaviṣṇuṣu

Compound anāḍhyambhaviṣṇu -

Adverb -anāḍhyambhaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria