Declension table of anaṣṭa

Deva

MasculineSingularDualPlural
Nominativeanaṣṭaḥ anaṣṭau anaṣṭāḥ
Vocativeanaṣṭa anaṣṭau anaṣṭāḥ
Accusativeanaṣṭam anaṣṭau anaṣṭān
Instrumentalanaṣṭena anaṣṭābhyām anaṣṭaiḥ
Dativeanaṣṭāya anaṣṭābhyām anaṣṭebhyaḥ
Ablativeanaṣṭāt anaṣṭābhyām anaṣṭebhyaḥ
Genitiveanaṣṭasya anaṣṭayoḥ anaṣṭānām
Locativeanaṣṭe anaṣṭayoḥ anaṣṭeṣu

Compound anaṣṭa -

Adverb -anaṣṭam -anaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria