Declension table of ?anaṃśumatphalā

Deva

FeminineSingularDualPlural
Nominativeanaṃśumatphalā anaṃśumatphale anaṃśumatphalāḥ
Vocativeanaṃśumatphale anaṃśumatphale anaṃśumatphalāḥ
Accusativeanaṃśumatphalām anaṃśumatphale anaṃśumatphalāḥ
Instrumentalanaṃśumatphalayā anaṃśumatphalābhyām anaṃśumatphalābhiḥ
Dativeanaṃśumatphalāyai anaṃśumatphalābhyām anaṃśumatphalābhyaḥ
Ablativeanaṃśumatphalāyāḥ anaṃśumatphalābhyām anaṃśumatphalābhyaḥ
Genitiveanaṃśumatphalāyāḥ anaṃśumatphalayoḥ anaṃśumatphalānām
Locativeanaṃśumatphalāyām anaṃśumatphalayoḥ anaṃśumatphalāsu

Adverb -anaṃśumatphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria