Declension table of ?anaḍutka

Deva

MasculineSingularDualPlural
Nominativeanaḍutkaḥ anaḍutkau anaḍutkāḥ
Vocativeanaḍutka anaḍutkau anaḍutkāḥ
Accusativeanaḍutkam anaḍutkau anaḍutkān
Instrumentalanaḍutkena anaḍutkābhyām anaḍutkaiḥ anaḍutkebhiḥ
Dativeanaḍutkāya anaḍutkābhyām anaḍutkebhyaḥ
Ablativeanaḍutkāt anaḍutkābhyām anaḍutkebhyaḥ
Genitiveanaḍutkasya anaḍutkayoḥ anaḍutkānām
Locativeanaḍutke anaḍutkayoḥ anaḍutkeṣu

Compound anaḍutka -

Adverb -anaḍutkam -anaḍutkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria