Declension table of ?anaḍudyajña

Deva

MasculineSingularDualPlural
Nominativeanaḍudyajñaḥ anaḍudyajñau anaḍudyajñāḥ
Vocativeanaḍudyajña anaḍudyajñau anaḍudyajñāḥ
Accusativeanaḍudyajñam anaḍudyajñau anaḍudyajñān
Instrumentalanaḍudyajñena anaḍudyajñābhyām anaḍudyajñaiḥ anaḍudyajñebhiḥ
Dativeanaḍudyajñāya anaḍudyajñābhyām anaḍudyajñebhyaḥ
Ablativeanaḍudyajñāt anaḍudyajñābhyām anaḍudyajñebhyaḥ
Genitiveanaḍudyajñasya anaḍudyajñayoḥ anaḍudyajñānām
Locativeanaḍudyajñe anaḍudyajñayoḥ anaḍudyajñeṣu

Compound anaḍudyajña -

Adverb -anaḍudyajñam -anaḍudyajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria