Declension table of ?anṛśaṃsatā

Deva

FeminineSingularDualPlural
Nominativeanṛśaṃsatā anṛśaṃsate anṛśaṃsatāḥ
Vocativeanṛśaṃsate anṛśaṃsate anṛśaṃsatāḥ
Accusativeanṛśaṃsatām anṛśaṃsate anṛśaṃsatāḥ
Instrumentalanṛśaṃsatayā anṛśaṃsatābhyām anṛśaṃsatābhiḥ
Dativeanṛśaṃsatāyai anṛśaṃsatābhyām anṛśaṃsatābhyaḥ
Ablativeanṛśaṃsatāyāḥ anṛśaṃsatābhyām anṛśaṃsatābhyaḥ
Genitiveanṛśaṃsatāyāḥ anṛśaṃsatayoḥ anṛśaṃsatānām
Locativeanṛśaṃsatāyām anṛśaṃsatayoḥ anṛśaṃsatāsu

Adverb -anṛśaṃsatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria