Declension table of ?anṛśaṃsā

Deva

FeminineSingularDualPlural
Nominativeanṛśaṃsā anṛśaṃse anṛśaṃsāḥ
Vocativeanṛśaṃse anṛśaṃse anṛśaṃsāḥ
Accusativeanṛśaṃsām anṛśaṃse anṛśaṃsāḥ
Instrumentalanṛśaṃsayā anṛśaṃsābhyām anṛśaṃsābhiḥ
Dativeanṛśaṃsāyai anṛśaṃsābhyām anṛśaṃsābhyaḥ
Ablativeanṛśaṃsāyāḥ anṛśaṃsābhyām anṛśaṃsābhyaḥ
Genitiveanṛśaṃsāyāḥ anṛśaṃsayoḥ anṛśaṃsānām
Locativeanṛśaṃsāyām anṛśaṃsayoḥ anṛśaṃsāsu

Adverb -anṛśaṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria