Declension table of ?anṛtinī

Deva

FeminineSingularDualPlural
Nominativeanṛtinī anṛtinyau anṛtinyaḥ
Vocativeanṛtini anṛtinyau anṛtinyaḥ
Accusativeanṛtinīm anṛtinyau anṛtinīḥ
Instrumentalanṛtinyā anṛtinībhyām anṛtinībhiḥ
Dativeanṛtinyai anṛtinībhyām anṛtinībhyaḥ
Ablativeanṛtinyāḥ anṛtinībhyām anṛtinībhyaḥ
Genitiveanṛtinyāḥ anṛtinyoḥ anṛtinīnām
Locativeanṛtinyām anṛtinyoḥ anṛtinīṣu

Compound anṛtini - anṛtinī -

Adverb -anṛtini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria