Declension table of ?anṛtika

Deva

NeuterSingularDualPlural
Nominativeanṛtikam anṛtike anṛtikāni
Vocativeanṛtika anṛtike anṛtikāni
Accusativeanṛtikam anṛtike anṛtikāni
Instrumentalanṛtikena anṛtikābhyām anṛtikaiḥ
Dativeanṛtikāya anṛtikābhyām anṛtikebhyaḥ
Ablativeanṛtikāt anṛtikābhyām anṛtikebhyaḥ
Genitiveanṛtikasya anṛtikayoḥ anṛtikānām
Locativeanṛtike anṛtikayoḥ anṛtikeṣu

Compound anṛtika -

Adverb -anṛtikam -anṛtikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria