Declension table of ?anṛtika

Deva

MasculineSingularDualPlural
Nominativeanṛtikaḥ anṛtikau anṛtikāḥ
Vocativeanṛtika anṛtikau anṛtikāḥ
Accusativeanṛtikam anṛtikau anṛtikān
Instrumentalanṛtikena anṛtikābhyām anṛtikaiḥ anṛtikebhiḥ
Dativeanṛtikāya anṛtikābhyām anṛtikebhyaḥ
Ablativeanṛtikāt anṛtikābhyām anṛtikebhyaḥ
Genitiveanṛtikasya anṛtikayoḥ anṛtikānām
Locativeanṛtike anṛtikayoḥ anṛtikeṣu

Compound anṛtika -

Adverb -anṛtikam -anṛtikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria