Declension table of ?anṛtavrata

Deva

MasculineSingularDualPlural
Nominativeanṛtavrataḥ anṛtavratau anṛtavratāḥ
Vocativeanṛtavrata anṛtavratau anṛtavratāḥ
Accusativeanṛtavratam anṛtavratau anṛtavratān
Instrumentalanṛtavratena anṛtavratābhyām anṛtavrataiḥ anṛtavratebhiḥ
Dativeanṛtavratāya anṛtavratābhyām anṛtavratebhyaḥ
Ablativeanṛtavratāt anṛtavratābhyām anṛtavratebhyaḥ
Genitiveanṛtavratasya anṛtavratayoḥ anṛtavratānām
Locativeanṛtavrate anṛtavratayoḥ anṛtavrateṣu

Compound anṛtavrata -

Adverb -anṛtavratam -anṛtavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria