Declension table of ?anṛtavadana

Deva

NeuterSingularDualPlural
Nominativeanṛtavadanam anṛtavadane anṛtavadanāni
Vocativeanṛtavadana anṛtavadane anṛtavadanāni
Accusativeanṛtavadanam anṛtavadane anṛtavadanāni
Instrumentalanṛtavadanena anṛtavadanābhyām anṛtavadanaiḥ
Dativeanṛtavadanāya anṛtavadanābhyām anṛtavadanebhyaḥ
Ablativeanṛtavadanāt anṛtavadanābhyām anṛtavadanebhyaḥ
Genitiveanṛtavadanasya anṛtavadanayoḥ anṛtavadanānām
Locativeanṛtavadane anṛtavadanayoḥ anṛtavadaneṣu

Compound anṛtavadana -

Adverb -anṛtavadanam -anṛtavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria