Declension table of ?anṛtavādinī

Deva

FeminineSingularDualPlural
Nominativeanṛtavādinī anṛtavādinyau anṛtavādinyaḥ
Vocativeanṛtavādini anṛtavādinyau anṛtavādinyaḥ
Accusativeanṛtavādinīm anṛtavādinyau anṛtavādinīḥ
Instrumentalanṛtavādinyā anṛtavādinībhyām anṛtavādinībhiḥ
Dativeanṛtavādinyai anṛtavādinībhyām anṛtavādinībhyaḥ
Ablativeanṛtavādinyāḥ anṛtavādinībhyām anṛtavādinībhyaḥ
Genitiveanṛtavādinyāḥ anṛtavādinyoḥ anṛtavādinīnām
Locativeanṛtavādinyām anṛtavādinyoḥ anṛtavādinīṣu

Compound anṛtavādini - anṛtavādinī -

Adverb -anṛtavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria