Declension table of ?anṛtavāc

Deva

MasculineSingularDualPlural
Nominativeanṛtavāk anṛtavācau anṛtavācaḥ
Vocativeanṛtavāk anṛtavācau anṛtavācaḥ
Accusativeanṛtavācam anṛtavācau anṛtavācaḥ
Instrumentalanṛtavācā anṛtavāgbhyām anṛtavāgbhiḥ
Dativeanṛtavāce anṛtavāgbhyām anṛtavāgbhyaḥ
Ablativeanṛtavācaḥ anṛtavāgbhyām anṛtavāgbhyaḥ
Genitiveanṛtavācaḥ anṛtavācoḥ anṛtavācām
Locativeanṛtavāci anṛtavācoḥ anṛtavākṣu

Compound anṛtavāk -

Adverb -anṛtavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria