Declension table of ?anṛtasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeanṛtasaṃhitā anṛtasaṃhite anṛtasaṃhitāḥ
Vocativeanṛtasaṃhite anṛtasaṃhite anṛtasaṃhitāḥ
Accusativeanṛtasaṃhitām anṛtasaṃhite anṛtasaṃhitāḥ
Instrumentalanṛtasaṃhitayā anṛtasaṃhitābhyām anṛtasaṃhitābhiḥ
Dativeanṛtasaṃhitāyai anṛtasaṃhitābhyām anṛtasaṃhitābhyaḥ
Ablativeanṛtasaṃhitāyāḥ anṛtasaṃhitābhyām anṛtasaṃhitābhyaḥ
Genitiveanṛtasaṃhitāyāḥ anṛtasaṃhitayoḥ anṛtasaṃhitānām
Locativeanṛtasaṃhitāyām anṛtasaṃhitayoḥ anṛtasaṃhitāsu

Adverb -anṛtasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria