Declension table of ?anṛtasaṅgarā

Deva

FeminineSingularDualPlural
Nominativeanṛtasaṅgarā anṛtasaṅgare anṛtasaṅgarāḥ
Vocativeanṛtasaṅgare anṛtasaṅgare anṛtasaṅgarāḥ
Accusativeanṛtasaṅgarām anṛtasaṅgare anṛtasaṅgarāḥ
Instrumentalanṛtasaṅgarayā anṛtasaṅgarābhyām anṛtasaṅgarābhiḥ
Dativeanṛtasaṅgarāyai anṛtasaṅgarābhyām anṛtasaṅgarābhyaḥ
Ablativeanṛtasaṅgarāyāḥ anṛtasaṅgarābhyām anṛtasaṅgarābhyaḥ
Genitiveanṛtasaṅgarāyāḥ anṛtasaṅgarayoḥ anṛtasaṅgarāṇām
Locativeanṛtasaṅgarāyām anṛtasaṅgarayoḥ anṛtasaṅgarāsu

Adverb -anṛtasaṅgaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria