Declension table of ?anṛtasaṅgara

Deva

NeuterSingularDualPlural
Nominativeanṛtasaṅgaram anṛtasaṅgare anṛtasaṅgarāṇi
Vocativeanṛtasaṅgara anṛtasaṅgare anṛtasaṅgarāṇi
Accusativeanṛtasaṅgaram anṛtasaṅgare anṛtasaṅgarāṇi
Instrumentalanṛtasaṅgareṇa anṛtasaṅgarābhyām anṛtasaṅgaraiḥ
Dativeanṛtasaṅgarāya anṛtasaṅgarābhyām anṛtasaṅgarebhyaḥ
Ablativeanṛtasaṅgarāt anṛtasaṅgarābhyām anṛtasaṅgarebhyaḥ
Genitiveanṛtasaṅgarasya anṛtasaṅgarayoḥ anṛtasaṅgarāṇām
Locativeanṛtasaṅgare anṛtasaṅgarayoḥ anṛtasaṅgareṣu

Compound anṛtasaṅgara -

Adverb -anṛtasaṅgaram -anṛtasaṅgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria