Declension table of ?anṛtamaya

Deva

NeuterSingularDualPlural
Nominativeanṛtamayam anṛtamaye anṛtamayāni
Vocativeanṛtamaya anṛtamaye anṛtamayāni
Accusativeanṛtamayam anṛtamaye anṛtamayāni
Instrumentalanṛtamayena anṛtamayābhyām anṛtamayaiḥ
Dativeanṛtamayāya anṛtamayābhyām anṛtamayebhyaḥ
Ablativeanṛtamayāt anṛtamayābhyām anṛtamayebhyaḥ
Genitiveanṛtamayasya anṛtamayayoḥ anṛtamayānām
Locativeanṛtamaye anṛtamayayoḥ anṛtamayeṣu

Compound anṛtamaya -

Adverb -anṛtamayam -anṛtamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria