Declension table of ?anṛtamaya

Deva

MasculineSingularDualPlural
Nominativeanṛtamayaḥ anṛtamayau anṛtamayāḥ
Vocativeanṛtamaya anṛtamayau anṛtamayāḥ
Accusativeanṛtamayam anṛtamayau anṛtamayān
Instrumentalanṛtamayena anṛtamayābhyām anṛtamayaiḥ anṛtamayebhiḥ
Dativeanṛtamayāya anṛtamayābhyām anṛtamayebhyaḥ
Ablativeanṛtamayāt anṛtamayābhyām anṛtamayebhyaḥ
Genitiveanṛtamayasya anṛtamayayoḥ anṛtamayānām
Locativeanṛtamaye anṛtamayayoḥ anṛtamayeṣu

Compound anṛtamaya -

Adverb -anṛtamayam -anṛtamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria