Declension table of ?anṛtakatha

Deva

NeuterSingularDualPlural
Nominativeanṛtakatham anṛtakathe anṛtakathāni
Vocativeanṛtakatha anṛtakathe anṛtakathāni
Accusativeanṛtakatham anṛtakathe anṛtakathāni
Instrumentalanṛtakathena anṛtakathābhyām anṛtakathaiḥ
Dativeanṛtakathāya anṛtakathābhyām anṛtakathebhyaḥ
Ablativeanṛtakathāt anṛtakathābhyām anṛtakathebhyaḥ
Genitiveanṛtakathasya anṛtakathayoḥ anṛtakathānām
Locativeanṛtakathe anṛtakathayoḥ anṛtakatheṣu

Compound anṛtakatha -

Adverb -anṛtakatham -anṛtakathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria