Declension table of ?anṛtadviṣ

Deva

NeuterSingularDualPlural
Nominativeanṛtadviṭ anṛtadviṣī anṛtadviṃṣi
Vocativeanṛtadviṭ anṛtadviṣī anṛtadviṃṣi
Accusativeanṛtadviṭ anṛtadviṣī anṛtadviṃṣi
Instrumentalanṛtadviṣā anṛtadviḍbhyām anṛtadviḍbhiḥ
Dativeanṛtadviṣe anṛtadviḍbhyām anṛtadviḍbhyaḥ
Ablativeanṛtadviṣaḥ anṛtadviḍbhyām anṛtadviḍbhyaḥ
Genitiveanṛtadviṣaḥ anṛtadviṣoḥ anṛtadviṣām
Locativeanṛtadviṣi anṛtadviṣoḥ anṛtadviṭsu

Compound anṛtadviṭ -

Adverb -anṛtadviṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria