Declension table of ?anṛtadeva

Deva

MasculineSingularDualPlural
Nominativeanṛtadevaḥ anṛtadevau anṛtadevāḥ
Vocativeanṛtadeva anṛtadevau anṛtadevāḥ
Accusativeanṛtadevam anṛtadevau anṛtadevān
Instrumentalanṛtadevena anṛtadevābhyām anṛtadevaiḥ anṛtadevebhiḥ
Dativeanṛtadevāya anṛtadevābhyām anṛtadevebhyaḥ
Ablativeanṛtadevāt anṛtadevābhyām anṛtadevebhyaḥ
Genitiveanṛtadevasya anṛtadevayoḥ anṛtadevānām
Locativeanṛtadeve anṛtadevayoḥ anṛtadeveṣu

Compound anṛtadeva -

Adverb -anṛtadevam -anṛtadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria