Declension table of ?anṛtātmikā

Deva

FeminineSingularDualPlural
Nominativeanṛtātmikā anṛtātmike anṛtātmikāḥ
Vocativeanṛtātmike anṛtātmike anṛtātmikāḥ
Accusativeanṛtātmikām anṛtātmike anṛtātmikāḥ
Instrumentalanṛtātmikayā anṛtātmikābhyām anṛtātmikābhiḥ
Dativeanṛtātmikāyai anṛtātmikābhyām anṛtātmikābhyaḥ
Ablativeanṛtātmikāyāḥ anṛtātmikābhyām anṛtātmikābhyaḥ
Genitiveanṛtātmikāyāḥ anṛtātmikayoḥ anṛtātmikānām
Locativeanṛtātmikāyām anṛtātmikayoḥ anṛtātmikāsu

Adverb -anṛtātmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria