Declension table of ?anṛtātmaka

Deva

MasculineSingularDualPlural
Nominativeanṛtātmakaḥ anṛtātmakau anṛtātmakāḥ
Vocativeanṛtātmaka anṛtātmakau anṛtātmakāḥ
Accusativeanṛtātmakam anṛtātmakau anṛtātmakān
Instrumentalanṛtātmakena anṛtātmakābhyām anṛtātmakaiḥ anṛtātmakebhiḥ
Dativeanṛtātmakāya anṛtātmakābhyām anṛtātmakebhyaḥ
Ablativeanṛtātmakāt anṛtātmakābhyām anṛtātmakebhyaḥ
Genitiveanṛtātmakasya anṛtātmakayoḥ anṛtātmakānām
Locativeanṛtātmake anṛtātmakayoḥ anṛtātmakeṣu

Compound anṛtātmaka -

Adverb -anṛtātmakam -anṛtātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria