Declension table of ?anṛtākhyāna

Deva

NeuterSingularDualPlural
Nominativeanṛtākhyānam anṛtākhyāne anṛtākhyānāni
Vocativeanṛtākhyāna anṛtākhyāne anṛtākhyānāni
Accusativeanṛtākhyānam anṛtākhyāne anṛtākhyānāni
Instrumentalanṛtākhyānena anṛtākhyānābhyām anṛtākhyānaiḥ
Dativeanṛtākhyānāya anṛtākhyānābhyām anṛtākhyānebhyaḥ
Ablativeanṛtākhyānāt anṛtākhyānābhyām anṛtākhyānebhyaḥ
Genitiveanṛtākhyānasya anṛtākhyānayoḥ anṛtākhyānānām
Locativeanṛtākhyāne anṛtākhyānayoḥ anṛtākhyāneṣu

Compound anṛtākhyāna -

Adverb -anṛtākhyānam -anṛtākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria