Declension table of ?anṛtābhisandhā

Deva

FeminineSingularDualPlural
Nominativeanṛtābhisandhā anṛtābhisandhe anṛtābhisandhāḥ
Vocativeanṛtābhisandhe anṛtābhisandhe anṛtābhisandhāḥ
Accusativeanṛtābhisandhām anṛtābhisandhe anṛtābhisandhāḥ
Instrumentalanṛtābhisandhayā anṛtābhisandhābhyām anṛtābhisandhābhiḥ
Dativeanṛtābhisandhāyai anṛtābhisandhābhyām anṛtābhisandhābhyaḥ
Ablativeanṛtābhisandhāyāḥ anṛtābhisandhābhyām anṛtābhisandhābhyaḥ
Genitiveanṛtābhisandhāyāḥ anṛtābhisandhayoḥ anṛtābhisandhānām
Locativeanṛtābhisandhāyām anṛtābhisandhayoḥ anṛtābhisandhāsu

Adverb -anṛtābhisandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria