Declension table of ?anṛtābhisandha

Deva

NeuterSingularDualPlural
Nominativeanṛtābhisandham anṛtābhisandhe anṛtābhisandhāni
Vocativeanṛtābhisandha anṛtābhisandhe anṛtābhisandhāni
Accusativeanṛtābhisandham anṛtābhisandhe anṛtābhisandhāni
Instrumentalanṛtābhisandhena anṛtābhisandhābhyām anṛtābhisandhaiḥ
Dativeanṛtābhisandhāya anṛtābhisandhābhyām anṛtābhisandhebhyaḥ
Ablativeanṛtābhisandhāt anṛtābhisandhābhyām anṛtābhisandhebhyaḥ
Genitiveanṛtābhisandhasya anṛtābhisandhayoḥ anṛtābhisandhānām
Locativeanṛtābhisandhe anṛtābhisandhayoḥ anṛtābhisandheṣu

Compound anṛtābhisandha -

Adverb -anṛtābhisandham -anṛtābhisandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria