Declension table of ?anṛtābhisandha

Deva

MasculineSingularDualPlural
Nominativeanṛtābhisandhaḥ anṛtābhisandhau anṛtābhisandhāḥ
Vocativeanṛtābhisandha anṛtābhisandhau anṛtābhisandhāḥ
Accusativeanṛtābhisandham anṛtābhisandhau anṛtābhisandhān
Instrumentalanṛtābhisandhena anṛtābhisandhābhyām anṛtābhisandhaiḥ anṛtābhisandhebhiḥ
Dativeanṛtābhisandhāya anṛtābhisandhābhyām anṛtābhisandhebhyaḥ
Ablativeanṛtābhisandhāt anṛtābhisandhābhyām anṛtābhisandhebhyaḥ
Genitiveanṛtābhisandhasya anṛtābhisandhayoḥ anṛtābhisandhānām
Locativeanṛtābhisandhe anṛtābhisandhayoḥ anṛtābhisandheṣu

Compound anṛtābhisandha -

Adverb -anṛtābhisandham -anṛtābhisandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria