Declension table of ?anṛkṣara

Deva

NeuterSingularDualPlural
Nominativeanṛkṣaram anṛkṣare anṛkṣarāṇi
Vocativeanṛkṣara anṛkṣare anṛkṣarāṇi
Accusativeanṛkṣaram anṛkṣare anṛkṣarāṇi
Instrumentalanṛkṣareṇa anṛkṣarābhyām anṛkṣaraiḥ
Dativeanṛkṣarāya anṛkṣarābhyām anṛkṣarebhyaḥ
Ablativeanṛkṣarāt anṛkṣarābhyām anṛkṣarebhyaḥ
Genitiveanṛkṣarasya anṛkṣarayoḥ anṛkṣarāṇām
Locativeanṛkṣare anṛkṣarayoḥ anṛkṣareṣu

Compound anṛkṣara -

Adverb -anṛkṣaram -anṛkṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria