Declension table of ?anṛju

Deva

NeuterSingularDualPlural
Nominativeanṛju anṛjunī anṛjūni
Vocativeanṛju anṛjunī anṛjūni
Accusativeanṛju anṛjunī anṛjūni
Instrumentalanṛjunā anṛjubhyām anṛjubhiḥ
Dativeanṛjune anṛjubhyām anṛjubhyaḥ
Ablativeanṛjunaḥ anṛjubhyām anṛjubhyaḥ
Genitiveanṛjunaḥ anṛjunoḥ anṛjūnām
Locativeanṛjuni anṛjunoḥ anṛjuṣu

Compound anṛju -

Adverb -anṛju

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria