Declension table of ?anṛgvedavinītā

Deva

FeminineSingularDualPlural
Nominativeanṛgvedavinītā anṛgvedavinīte anṛgvedavinītāḥ
Vocativeanṛgvedavinīte anṛgvedavinīte anṛgvedavinītāḥ
Accusativeanṛgvedavinītām anṛgvedavinīte anṛgvedavinītāḥ
Instrumentalanṛgvedavinītayā anṛgvedavinītābhyām anṛgvedavinītābhiḥ
Dativeanṛgvedavinītāyai anṛgvedavinītābhyām anṛgvedavinītābhyaḥ
Ablativeanṛgvedavinītāyāḥ anṛgvedavinītābhyām anṛgvedavinītābhyaḥ
Genitiveanṛgvedavinītāyāḥ anṛgvedavinītayoḥ anṛgvedavinītānām
Locativeanṛgvedavinītāyām anṛgvedavinītayoḥ anṛgvedavinītāsu

Adverb -anṛgvedavinītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria