Declension table of ?anṛṅga

Deva

NeuterSingularDualPlural
Nominativeanṛṅgam anṛṅge anṛṅgāṇi
Vocativeanṛṅga anṛṅge anṛṅgāṇi
Accusativeanṛṅgam anṛṅge anṛṅgāṇi
Instrumentalanṛṅgeṇa anṛṅgābhyām anṛṅgaiḥ
Dativeanṛṅgāya anṛṅgābhyām anṛṅgebhyaḥ
Ablativeanṛṅgāt anṛṅgābhyām anṛṅgebhyaḥ
Genitiveanṛṅgasya anṛṅgayoḥ anṛṅgāṇām
Locativeanṛṅge anṛṅgayoḥ anṛṅgeṣu

Compound anṛṅga -

Adverb -anṛṅgam -anṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria