Declension table of ?anṛṣabha

Deva

NeuterSingularDualPlural
Nominativeanṛṣabham anṛṣabhe anṛṣabhāṇi
Vocativeanṛṣabha anṛṣabhe anṛṣabhāṇi
Accusativeanṛṣabham anṛṣabhe anṛṣabhāṇi
Instrumentalanṛṣabheṇa anṛṣabhābhyām anṛṣabhaiḥ
Dativeanṛṣabhāya anṛṣabhābhyām anṛṣabhebhyaḥ
Ablativeanṛṣabhāt anṛṣabhābhyām anṛṣabhebhyaḥ
Genitiveanṛṣabhasya anṛṣabhayoḥ anṛṣabhāṇām
Locativeanṛṣabhe anṛṣabhayoḥ anṛṣabheṣu

Compound anṛṣabha -

Adverb -anṛṣabham -anṛṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria