Declension table of ?anṛṇīkaraṇa

Deva

NeuterSingularDualPlural
Nominativeanṛṇīkaraṇam anṛṇīkaraṇe anṛṇīkaraṇāni
Vocativeanṛṇīkaraṇa anṛṇīkaraṇe anṛṇīkaraṇāni
Accusativeanṛṇīkaraṇam anṛṇīkaraṇe anṛṇīkaraṇāni
Instrumentalanṛṇīkaraṇena anṛṇīkaraṇābhyām anṛṇīkaraṇaiḥ
Dativeanṛṇīkaraṇāya anṛṇīkaraṇābhyām anṛṇīkaraṇebhyaḥ
Ablativeanṛṇīkaraṇāt anṛṇīkaraṇābhyām anṛṇīkaraṇebhyaḥ
Genitiveanṛṇīkaraṇasya anṛṇīkaraṇayoḥ anṛṇīkaraṇānām
Locativeanṛṇīkaraṇe anṛṇīkaraṇayoḥ anṛṇīkaraṇeṣu

Compound anṛṇīkaraṇa -

Adverb -anṛṇīkaraṇam -anṛṇīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria