Declension table of ?amūrtimat

Deva

MasculineSingularDualPlural
Nominativeamūrtimān amūrtimantau amūrtimantaḥ
Vocativeamūrtiman amūrtimantau amūrtimantaḥ
Accusativeamūrtimantam amūrtimantau amūrtimataḥ
Instrumentalamūrtimatā amūrtimadbhyām amūrtimadbhiḥ
Dativeamūrtimate amūrtimadbhyām amūrtimadbhyaḥ
Ablativeamūrtimataḥ amūrtimadbhyām amūrtimadbhyaḥ
Genitiveamūrtimataḥ amūrtimatoḥ amūrtimatām
Locativeamūrtimati amūrtimatoḥ amūrtimatsu

Compound amūrtimat -

Adverb -amūrtimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria