Declension table of amūla

Deva

MasculineSingularDualPlural
Nominativeamūlaḥ amūlau amūlāḥ
Vocativeamūla amūlau amūlāḥ
Accusativeamūlam amūlau amūlān
Instrumentalamūlena amūlābhyām amūlaiḥ amūlebhiḥ
Dativeamūlāya amūlābhyām amūlebhyaḥ
Ablativeamūlāt amūlābhyām amūlebhyaḥ
Genitiveamūlasya amūlayoḥ amūlānām
Locativeamūle amūlayoḥ amūleṣu

Compound amūla -

Adverb -amūlam -amūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria