Declension table of ?amūdṛśa

Deva

NeuterSingularDualPlural
Nominativeamūdṛśam amūdṛśe amūdṛśāni
Vocativeamūdṛśa amūdṛśe amūdṛśāni
Accusativeamūdṛśam amūdṛśe amūdṛśāni
Instrumentalamūdṛśena amūdṛśābhyām amūdṛśaiḥ
Dativeamūdṛśāya amūdṛśābhyām amūdṛśebhyaḥ
Ablativeamūdṛśāt amūdṛśābhyām amūdṛśebhyaḥ
Genitiveamūdṛśasya amūdṛśayoḥ amūdṛśānām
Locativeamūdṛśe amūdṛśayoḥ amūdṛśeṣu

Compound amūdṛśa -

Adverb -amūdṛśam -amūdṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria