Declension table of ?amūdṛkṣā

Deva

FeminineSingularDualPlural
Nominativeamūdṛkṣā amūdṛkṣe amūdṛkṣāḥ
Vocativeamūdṛkṣe amūdṛkṣe amūdṛkṣāḥ
Accusativeamūdṛkṣām amūdṛkṣe amūdṛkṣāḥ
Instrumentalamūdṛkṣayā amūdṛkṣābhyām amūdṛkṣābhiḥ
Dativeamūdṛkṣāyai amūdṛkṣābhyām amūdṛkṣābhyaḥ
Ablativeamūdṛkṣāyāḥ amūdṛkṣābhyām amūdṛkṣābhyaḥ
Genitiveamūdṛkṣāyāḥ amūdṛkṣayoḥ amūdṛkṣāṇām
Locativeamūdṛkṣāyām amūdṛkṣayoḥ amūdṛkṣāsu

Adverb -amūdṛkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria