Declension table of ?amūdṛkṣa

Deva

NeuterSingularDualPlural
Nominativeamūdṛkṣam amūdṛkṣe amūdṛkṣāṇi
Vocativeamūdṛkṣa amūdṛkṣe amūdṛkṣāṇi
Accusativeamūdṛkṣam amūdṛkṣe amūdṛkṣāṇi
Instrumentalamūdṛkṣeṇa amūdṛkṣābhyām amūdṛkṣaiḥ
Dativeamūdṛkṣāya amūdṛkṣābhyām amūdṛkṣebhyaḥ
Ablativeamūdṛkṣāt amūdṛkṣābhyām amūdṛkṣebhyaḥ
Genitiveamūdṛkṣasya amūdṛkṣayoḥ amūdṛkṣāṇām
Locativeamūdṛkṣe amūdṛkṣayoḥ amūdṛkṣeṣu

Compound amūdṛkṣa -

Adverb -amūdṛkṣam -amūdṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria